Original

प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः ।शंकरस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ॥ ५ ॥

Segmented

प्रजापतिः तत् ससृजे तपसो ऽन्ते महा-तपाः शङ्करः तु असृजत् तात प्रजाः स्थावर-जङ्गमाः

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ससृजे सृज् pos=v,p=3,n=s,l=lit
तपसो तपस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
शङ्करः शंकर pos=n,g=m,c=1,n=s
तु तु pos=i
असृजत् सृज् pos=v,p=3,n=s,l=lan
तात तात pos=n,g=m,c=8,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमाः जङ्गम pos=a,g=f,c=2,n=p