Original

प्रयतः प्रातरुत्थाय यदधीये विशां पते ।प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु ॥ ४ ॥

Segmented

प्रयतः प्रातः उत्थाय यद् अधीये विशाम् पते प्राञ्जलिः शतरुद्रीयम् तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
यद् यद् pos=n,g=n,c=2,n=s
अधीये अधी pos=v,p=1,n=s,l=lat
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
शतरुद्रीयम् शतरुद्रीय pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot