Original

स धाता स विधाता च विश्वकर्मा स सर्ववित् ।नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा ।विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः ॥ ३९ ॥

Segmented

स धाता स विधाता च विश्वकर्मा स सर्व-विद् नक्षत्राणि दिशः च एव प्रदिशो ऽथ ग्रहाः तथा विश्व-मूर्तिः अमेय-आत्मा भगवान् अमित-द्युतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
प्रदिशो प्रदिश् pos=n,g=f,c=1,n=p
ऽथ अथ pos=i
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
तथा तथा pos=i
विश्व विश्व pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s