Original

स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च ।मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः ॥ ३८ ॥

Segmented

स कालः सो ऽन्तको मृत्युः स तमो रात्रि-अहानि च मास-अर्ध-मासाः ऋतवः संध्ये संवत्सरः च सः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्तको अन्तक pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तमो तमस् pos=n,g=n,c=1,n=s
रात्रि रात्रि pos=n,comp=y
अहानि अहर् pos=n,g=n,c=1,n=p
pos=i
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मासाः मास pos=n,g=m,c=1,n=p
ऋतवः ऋतु pos=n,g=m,c=1,n=p
संध्ये संध्या pos=n,g=f,c=1,n=d
संवत्सरः संवत्सर pos=n,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s