Original

स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् ।द्वारवत्यां मम गृहे चिरं कालमुपावसत् ॥ ३५ ॥

Segmented

स च अपि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् द्वारवत्याम् मम गृहे चिरम् कालम् उपावसत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
दुर्वासा दुर्वासस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
द्वारवत्याम् द्वारवती pos=n,g=f,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
उपावसत् उपवस् pos=v,p=3,n=s,l=lan