Original

ततः प्रसादयामासुरुमां रुद्रं च ते सुराः ।बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा ॥ ३४ ॥

Segmented

ततः प्रसादयामासुः उमाम् रुद्रम् च ते सुराः बभूव स तदा बाहुः बलहन्तुः यथा पुरा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसादयामासुः प्रसादय् pos=v,p=3,n=p,l=lit
उमाम् उमा pos=n,g=f,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
बभूव भू pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
बाहुः बाहु pos=n,g=m,c=1,n=s
बलहन्तुः बलहन्तृ pos=n,g=m,c=6,n=s
यथा यथा pos=i
पुरा पुरा pos=i