Original

ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम् ।अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ॥ ३३ ॥

Segmented

ततो ध्यात्वा अथ भगवान् ब्रह्मा तम् अमित-ओजसम् अयम् श्रेष्ठ इति ज्ञात्वा ववन्दे तम् उमापतिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ध्यात्वा ध्या pos=vi
अथ अथ pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s