Original

असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः ।सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् ॥ ३१ ॥

Segmented

असूय् च शक्रस्य वज्रेण प्रहरिष्यतः स वज्रम् स्तम्भयामास तम् बाहुम् परिघ-उपमम्

Analysis

Word Lemma Parse
असूय् असूय् pos=va,g=m,c=6,n=s,f=part
pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
प्रहरिष्यतः प्रहृ pos=va,g=m,c=6,n=s,f=part
pos=i
वज्रम् वज्र pos=n,g=m,c=2,n=s
स्तम्भयामास स्तम्भय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
परिघ परिघ pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s