Original

तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः ।उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ॥ ३० ॥

Segmented

तम् च एव अङ्क-गतम् दृष्ट्वा बालम् पञ्चशिखम् पुनः उमा जिज्ञासमाना वै को ऽयम् इति अब्रवीत् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अङ्क अङ्क pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
बालम् बाल pos=n,g=m,c=2,n=s
पञ्चशिखम् पञ्चशिख pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
उमा उमा pos=n,g=f,c=1,n=s
जिज्ञासमाना जिज्ञास् pos=va,g=f,c=1,n=s,f=part
वै वै pos=i
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i