Original

शरेणादित्यवर्णेन कालाग्निसमतेजसा ।तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ॥ २९ ॥

Segmented

शरेण आदित्य-वर्णेन कालाग्नि-सम-तेजसा ते ऽसुराः स पुराः तत्र दग्धा रुद्रेण भारत

Analysis

Word Lemma Parse
शरेण शर pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
कालाग्नि कालाग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽसुराः असुर pos=n,g=m,c=1,n=p
pos=i
पुराः पुर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
दग्धा दह् pos=va,g=m,c=1,n=p,f=part
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s