Original

देवान्रथवरं कृत्वा विनियुज्य च सर्वशः ।त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥ २८ ॥

Segmented

देवान् रथ-वरम् कृत्वा विनियुज्य च सर्वशः त्रि-पर्वणा त्रि-शल्येन तेन तानि बिभेद सः

Analysis

Word Lemma Parse
देवान् देव pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
विनियुज्य विनियुज् pos=vi
pos=i
सर्वशः सर्वशस् pos=i
त्रि त्रि pos=n,comp=y
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
त्रि त्रि pos=n,comp=y
शल्येन शल्य pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
तानि तद् pos=n,g=n,c=2,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s