Original

स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् ।शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् ।वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम् ॥ २७ ॥

Segmented

स तथा उक्तवान् तथा इति उक्त्वा विष्णुम् कृत्वा शर-उत्तमम् शल्यम् अग्निम् तथा कृत्वा पुङ्खम् वैवस्वतम् यमम् वेदान् कृत्वा धनुः सर्वान् ज्याम् च सावित्रिम् उत्तमाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
शर शर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
तथा तथा pos=i
कृत्वा कृ pos=vi
पुङ्खम् पुङ्ख pos=n,g=m,c=2,n=s
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
यमम् यम pos=n,g=m,c=2,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
ज्याम् ज्या pos=n,g=f,c=2,n=s
pos=i
सावित्रिम् सावित्रि pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s