Original

तत ऊचुर्महात्मानो देवाः सर्वे समागताः ।रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ।जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद ॥ २६ ॥

Segmented

तत ऊचुः महात्मानो देवाः सर्वे समागताः रुद्र रौद्रा भविष्यन्ति पशवः सर्व-कर्मसु जहि दैत्यान् सह पुरैः लोकान् त्रायस्व मानद

Analysis

Word Lemma Parse
तत ततस् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
रुद्र रुद्र pos=n,g=m,c=8,n=s
रौद्रा रौद्र pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पशवः पशु pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
जहि हा pos=v,p=2,n=s,l=lot
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
सह सह pos=i
पुरैः पुर pos=n,g=n,c=3,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
त्रायस्व त्रा pos=v,p=2,n=s,l=lot
मानद मानद pos=a,g=m,c=8,n=s