Original

नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि ।अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥ २५ ॥

Segmented

न अशकत् तानि मघवा भेत्तुम् सर्व-आयुधैः अपि अथ सर्वे ऽमरा रुद्रम् जग्मुः शरणम् अर्दिताः

Analysis

Word Lemma Parse
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
तानि तद् pos=n,g=n,c=2,n=p
मघवा मघवन् pos=n,g=m,c=1,n=s
भेत्तुम् भिद् pos=vi
सर्व सर्व pos=n,comp=y
आयुधैः आयुध pos=n,g=n,c=3,n=p
अपि अपि pos=i
अथ अथ pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽमरा अमर pos=n,g=m,c=1,n=p
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
शरणम् शरण pos=n,g=n,c=2,n=s
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part