Original

असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।आयसं राजतं चैव सौवर्णमपरं तथा ॥ २४ ॥

Segmented

असुराणाम् पुरा आसन् त्रीणि वीर्यवताम् दिवि आयसम् राजतम् च एव सौवर्णम् अपरम् तथा

Analysis

Word Lemma Parse
असुराणाम् असुर pos=n,g=m,c=6,n=p
पुरा पुर pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
त्रीणि त्रि pos=n,g=n,c=1,n=p
वीर्यवताम् वीर्यवत् pos=a,g=m,c=6,n=p
दिवि दिव् pos=n,g=,c=7,n=s
आयसम् आयस pos=a,g=n,c=1,n=s
राजतम् राजत pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
सौवर्णम् सौवर्ण pos=a,g=n,c=1,n=s
अपरम् अपर pos=n,g=n,c=1,n=s
तथा तथा pos=i