Original

तेन चैवातिकोपेन स यज्ञः संधितोऽभवत् ।यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते ॥ २३ ॥

Segmented

तेन च एव अति कोपेन स यज्ञः संधितो ऽभवत् यद् यत् च अपि हतम् तत्र तत् तथा एव प्रदीयते

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
अति अति pos=i
कोपेन कोप pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
संधितो संधा pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
हतम् हन् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat