Original

रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् ।भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥ २२ ॥

Segmented

रुद्रस्य भागम् यज्ञे च विशिष्टम् ते तु अकल्पयन् भयेन त्रिदशा राजन् शरणम् च प्रपेदिरे

Analysis

Word Lemma Parse
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
pos=i
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
अकल्पयन् कल्पय् pos=v,p=3,n=p,l=lan
भयेन भय pos=n,g=n,c=3,n=s
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
pos=i
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit