Original

जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः ।संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः ॥ २१ ॥

Segmented

जेपुः च शतरुद्रीयम् देवाः कृत्वा अञ्जलिम् ततः संस्तूयमानः त्रिदशैः प्रससाद महेश्वरः

Analysis

Word Lemma Parse
जेपुः जप् pos=v,p=3,n=p,l=lit
pos=i
शतरुद्रीयम् शतरुद्रीय pos=n,g=n,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
ततः ततस् pos=i
संस्तूयमानः संस्तु pos=va,g=m,c=1,n=s,f=part
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
प्रससाद प्रसद् pos=v,p=3,n=s,l=lit
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s