Original

ततः प्रणेमुर्देवास्ते वेपमानाः स्म शंकरम् ।पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम् ॥ १९ ॥

Segmented

ततः प्रणेमुः देवाः ते वेपमानाः स्म शंकरम् पुनः च संदधे रुद्रो दीप्तम् सु निशितम् शरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रणेमुः प्रणम् pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वेपमानाः विप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
शंकरम् शंकर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
pos=i
संदधे संधा pos=v,p=3,n=s,l=lit
रुद्रो रुद्र pos=n,g=m,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s