Original

पूषाणं चाभिदुद्राव परेण वपुषान्वितः ।पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ १८ ॥

Segmented

पूषाणम् च अभिदुद्राव परेण वपुषा अन्वितः पुरोडाशम् भक्षयतो दशनान् वै व्यशातयत्

Analysis

Word Lemma Parse
पूषाणम् पूषन् pos=n,g=m,c=2,n=s
pos=i
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
परेण पर pos=n,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
पुरोडाशम् पुरोडाश pos=n,g=m,c=2,n=s
भक्षयतो भक्षय् pos=va,g=m,c=6,n=s,f=part
दशनान् दशन pos=n,g=m,c=2,n=p
वै वै pos=i
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan