Original

भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च ।ऋषयः सर्वभूतानामात्मनश्च हितैषिणः ॥ १६ ॥

Segmented

भृशम् भीताः ततस् शान्तिम् चक्रुः स्वस्त्ययनानि च ऋषयः सर्व-भूतानाम् आत्मनः च हित-एषिणः

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
भीताः भी pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
स्वस्त्ययनानि स्वस्त्ययन pos=n,g=n,c=2,n=p
pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p