Original

अन्धेन तमसा लोकाः प्रावृता न चकाशिरे ।प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ॥ १५ ॥

Segmented

अन्धेन तमसा लोकाः प्रावृता न चकाशिरे प्रनष्टा ज्योतिषाम् भास् च सह सूर्येण भारत

Analysis

Word Lemma Parse
अन्धेन अन्ध pos=a,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
प्रावृता प्रावृ pos=va,g=m,c=1,n=p,f=part
pos=i
चकाशिरे काश् pos=v,p=3,n=p,l=lit
प्रनष्टा प्रणश् pos=va,g=f,c=1,n=s,f=part
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
भास् भास् pos=n,g=f,c=1,n=s
pos=i
सह सह pos=i
सूर्येण सूर्य pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s