Original

आपश्चुक्षुभिरे चैव चकम्पे च वसुंधरा ।व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः ॥ १४ ॥

Segmented

आपः चुक्षुभिरे च एव चकम्पे च वसुंधरा व्यद्रवन् गिरयः च अपि द्यौः पफाल च सर्वशः

Analysis

Word Lemma Parse
आपः अप् pos=n,g=n,c=1,n=p
चुक्षुभिरे क्षुभ् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
चकम्पे कम्प् pos=v,p=3,n=s,l=lit
pos=i
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
व्यद्रवन् विद्रु pos=v,p=3,n=p,l=lan
गिरयः गिरि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
द्यौः दिव् pos=n,g=,c=1,n=s
पफाल फल् pos=v,p=3,n=s,l=lit
pos=i
सर्वशः सर्वशस् pos=i