Original

तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ॥ १३ ॥

Segmented

तेन ज्या-तल-घोषेण सर्वे लोकाः समाकुलाः बभूवुः अवशाः पार्थ विषेदुः च सुर-असुराः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
समाकुलाः समाकुल pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
अवशाः अवश pos=a,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
विषेदुः विषद् pos=v,p=3,n=p,l=lit
pos=i
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p