Original

ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः ।विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥ १२ ॥

Segmented

ते न शर्म कुतः शान्तिम् विषादम् लेभिरे सुराः विद्रुते सहसा यज्ञे कुपिते च महेश्वरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
कुतः कुतस् pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
लेभिरे लभ् pos=v,p=3,n=p,l=lit
सुराः सुर pos=n,g=m,c=1,n=p
विद्रुते विद्रु pos=va,g=m,c=7,n=s,f=part
सहसा सहसा pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
कुपिते कुप् pos=va,g=m,c=7,n=s,f=part
pos=i
महेश्वरे महेश्वर pos=n,g=m,c=7,n=s