Original

प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ ।विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ।धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥ ११ ॥

Segmented

प्रजापतेः च दक्षस्य यजतो वितते क्रतौ विव्याध कुपितो यज्ञम् निर्भयः तु भवः तदा धनुषा बाणम् उत्सृज्य स घोषम् विननाद च

Analysis

Word Lemma Parse
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
pos=i
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
यजतो यज् pos=va,g=m,c=6,n=s,f=part
वितते वितन् pos=va,g=m,c=7,n=s,f=part
क्रतौ क्रतु pos=n,g=m,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
निर्भयः निर्भय pos=a,g=m,c=1,n=s
तु तु pos=i
भवः भव pos=n,g=m,c=1,n=s
तदा तदा pos=i
धनुषा धनुस् pos=n,g=n,c=3,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
pos=i
घोषम् घोष pos=n,g=n,c=2,n=s
विननाद विनद् pos=v,p=3,n=s,l=lit
pos=i