Original

यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् ।न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः ।कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ॥ १० ॥

Segmented

यान् च घोरेण रूपेण पश्येत् क्रुद्धः पिनाकधृक् न सुरा न असुराः लोके न गन्धर्वा न पन्नगाः कुपिते सुखम् एधन्ते तस्मिन्न् अपि गुहा-गताः

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
pos=i
घोरेण घोर pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s
pos=i
सुरा सुर pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
कुपिते कुप् pos=va,g=m,c=7,n=s,f=part
सुखम् सुखम् pos=i
एधन्ते एध् pos=v,p=3,n=p,l=lat
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अपि अपि pos=i
गुहा गुहा pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part