Original

युधिष्ठिर उवाच ।दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन ।अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥ १ ॥

Segmented

युधिष्ठिर उवाच दुर्वाससः प्रसादात् ते यत् तदा मधुसूदन अवाप्तम् इह विज्ञानम् तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्वाससः दुर्वासस् pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
अवाप्तम् अवाप् pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat