Original

शक्र उवाच ।कः पुनस्तव हेतुर्वै ईशे कारणकारणे ।येन देवादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि ॥ ९९ ॥

Segmented

शक्र उवाच कः पुनः ते हेतुः वै ईशे कारण-कारणे येन देवाद् ऋते ऽन्यस्मात् प्रसादम् न अभिकाङ्क्षसि

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कः pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
ते त्वद् pos=n,g=,c=6,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
वै वै pos=i
ईशे ईश pos=n,g=m,c=7,n=s
कारण कारण pos=n,comp=y
कारणे कारण pos=n,g=n,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
देवाद् देव pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
ऽन्यस्मात् अन्य pos=n,g=m,c=5,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
pos=i
अभिकाङ्क्षसि अभिकाङ्क्ष् pos=v,p=2,n=s,l=lat