Original

अपि कीटः पतंगो वा भवेयं शंकराज्ञया ।न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ॥ ९६ ॥

Segmented

अपि कीटः पतंगो वा भवेयम् शङ्कर-आज्ञया न तु शक्र त्वया दत्तम् त्रैलोक्यम् अपि कामये

Analysis

Word Lemma Parse
अपि अपि pos=i
कीटः कीट pos=n,g=m,c=1,n=s
पतंगो पतंग pos=n,g=m,c=1,n=s
वा वा pos=i
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
शङ्कर शंकर pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
pos=i
तु तु pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
कामये कामय् pos=v,p=1,n=s,l=lat