Original

नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् ।महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ॥ ९४ ॥

Segmented

न अहम् त्वत्तो वरम् काङ्क्षे न अन्यस्मात् अपि दैवतात् महादेवाद् ऋते सौम्य सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
वरम् वर pos=n,g=m,c=2,n=s
काङ्क्षे काङ्क्ष् pos=v,p=1,n=s,l=lat
pos=i
अन्यस्मात् अन्य pos=n,g=n,c=5,n=s
अपि अपि pos=i
दैवतात् दैवत pos=n,g=n,c=5,n=s
महादेवाद् महादेव pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s