Original

शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् ।अब्रुवं च तदा कृष्ण देवराजमिदं वचः ॥ ९३ ॥

Segmented

शक्रस्य तु वचः श्रुत्वा न अहम् प्रीत-मनाः अभवम् अब्रुवम् च तदा कृष्ण देवराजम् इदम् वचः

Analysis

Word Lemma Parse
शक्रस्य शक्र pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
अभवम् भू pos=v,p=1,n=s,l=lan
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
pos=i
तदा तदा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
देवराजम् देवराज् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s