Original

ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम ।वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ॥ ९२ ॥

Segmented

ततो माम् आह देव-इन्द्रः प्रीतः ते ऽहम् द्विजोत्तम वरम् वृणीष्व मत्तः त्वम् यत् ते मनसि वर्तते

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
मत्तः मद् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat