Original

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः ॥ ९१ ॥

Segmented

पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि सेव्यमानो अप्सरोभिः च दिव्य-गन्धर्व-नादितः

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
सेव्यमानो सेव् pos=va,g=m,c=1,n=s,f=part
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
दिव्य दिव्य pos=a,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
नादितः नादय् pos=va,g=m,c=1,n=s,f=part