Original

वैशंपायन उवाच ।एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः ।उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥ ९ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा तु भगवान् गुणान् तस्य महात्मनः उपस्पृश्य शुचिः भूत्वा कथयामास धीमतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
उपस्पृश्य उपस्पृश् pos=vi
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
कथयामास कथय् pos=v,p=3,n=s,l=lit
धीमतः धीमत् pos=a,g=m,c=6,n=s