Original

सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् ।आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् ॥ ८९ ॥

Segmented

सुधा-अवदातम् रक्त-अक्षम् स्तब्ध-कर्णम् मद-उत्कटम् आवेष्टय्-करम् रौद्रम् चतुः-दंष्ट्रम् महा-गजम्

Analysis

Word Lemma Parse
सुधा सुधा pos=n,comp=y
अवदातम् अवदात pos=a,g=m,c=2,n=s
रक्त रक्त pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
स्तब्ध स्तम्भ् pos=va,comp=y,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
मद मद pos=n,comp=y
उत्कटम् उत्कट pos=a,g=m,c=2,n=s
आवेष्टय् आवेष्टय् pos=va,comp=y,f=part
करम् कर pos=n,g=m,c=2,n=s
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
चतुः चतुर् pos=n,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गजम् गज pos=n,g=m,c=2,n=s