Original

ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः ।शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः ।सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ॥ ८८ ॥

Segmented

ततः प्रीतो महादेवः सर्व-लोक-ईश्वरः प्रभुः शक्र-रूपम् स कृत्वा तु सर्वैः देव-गणैः वृतः सहस्राक्षः तदा भूत्वा वज्रपाणिः महा-यशाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
महादेवः महादेव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
तु तु pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
तदा तदा pos=i
भूत्वा भू pos=vi
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s