Original

एकं वर्षशतं चैव फलाहारस्तदाभवम् ।द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ।शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् ॥ ८७ ॥

Segmented

एकम् वर्ष-शतम् च एव फल-आहारः तदा अभवम् द्वितीयम् शीर्ण-पर्ण-आशी तृतीयम् च अम्बु-भोजनः शतानि सप्त च एव अहम् वायुभक्षः तदा अभवम्

Analysis

Word Lemma Parse
एकम् एक pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
तदा तदा pos=i
अभवम् भू pos=v,p=1,n=s,l=lan
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
शीर्ण शृ pos=va,comp=y,f=part
पर्ण पर्ण pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
तृतीयम् तृतीय pos=a,g=n,c=2,n=s
pos=i
अम्बु अम्बु pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
शतानि शत pos=n,g=n,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
वायुभक्षः वायुभक्ष pos=n,g=m,c=1,n=s
तदा तदा pos=i
अभवम् भू pos=v,p=1,n=s,l=lan