Original

ततोऽहं तप आस्थाय तोषयामास शंकरम् ।दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः ॥ ८६ ॥

Segmented

ततो ऽहम् तप आस्थाय तोषयामास शंकरम् दिव्यम् वर्ष-सहस्रम् तु पादाङ्गुष्ठ-अग्र-विष्ठितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तप तपस् pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
शंकरम् शंकर pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
पादाङ्गुष्ठ पादाङ्गुष्ठ pos=n,comp=y
अग्र अग्र pos=n,comp=y
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part