Original

जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् ।मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ॥ ८५ ॥

Segmented

जनन्याः तत् वचः श्रुत्वा तदा प्रभृति शत्रु-हन् मम भक्तिः महादेवे नैष्ठिकी समपद्यत

Analysis

Word Lemma Parse
जनन्याः जननी pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तदा तदा pos=i
प्रभृति प्रभृति pos=i
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
महादेवे महादेव pos=n,g=m,c=7,n=s
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan