Original

तं प्रपद्य सदा वत्स सर्वभावेन शंकरम् ।तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥ ८४ ॥

Segmented

तम् प्रपद्य सदा वत्स सर्व-भावेन शंकरम् तद्-प्रसादात् च कामेभ्यः फलम् प्राप्स्यसि पुत्रक

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रपद्य प्रपद् pos=vi
सदा सदा pos=i
वत्स वत्स pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
शंकरम् शंकर pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
कामेभ्यः काम pos=n,g=m,c=5,n=p
फलम् फल pos=n,g=n,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
पुत्रक पुत्रक pos=n,g=m,c=8,n=s