Original

अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् ।कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥ ८३ ॥

Segmented

अ प्रसाद्य विरूपाक्षम् वर-दम् स्थाणुम् अव्ययम् कुतः क्षीरोदनम् वत्स सुखानि वसनानि च

Analysis

Word Lemma Parse
pos=i
प्रसाद्य प्रसादय् pos=vi
विरूपाक्षम् विरूपाक्ष pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
कुतः कुतस् pos=i
क्षीरोदनम् क्षीरोदन pos=n,g=n,c=1,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
सुखानि सुख pos=a,g=n,c=1,n=p
वसनानि वसन pos=n,g=n,c=1,n=p
pos=i