Original

कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् ।वने निवसतां नित्यं कन्दमूलफलाशिनाम् ॥ ८२ ॥

Segmented

कुतः क्षीरोदनम् वत्स मुनीनाम् भावितात्मनाम् वने निवसताम् नित्यम् कन्द-मूल-फल-आशिन्

Analysis

Word Lemma Parse
कुतः कुतस् pos=i
क्षीरोदनम् क्षीरोदन pos=n,g=n,c=1,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
वने वन pos=n,g=n,c=7,n=s
निवसताम् निवस् pos=va,g=m,c=6,n=p,f=part
नित्यम् नित्यम् pos=i
कन्द कन्द pos=n,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=6,n=p