Original

अथ गव्यं पयस्तात कदाचित्प्राशितं मया ।ततः पिष्टरसं तात न मे प्रीतिमुदावहत् ॥ ७९ ॥

Segmented

अथ गव्यम् पयः तात कदाचित् प्राशितम् मया ततः पिष्ट-रसम् तात न मे प्रीतिम् उदावहत्

Analysis

Word Lemma Parse
अथ अथ pos=i
गव्यम् गव्य pos=a,g=n,c=1,n=s
पयः पयस् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कदाचित् कदाचिद् pos=i
प्राशितम् प्राश् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
ततः ततस् pos=i
पिष्ट पिष्ट pos=n,comp=y
रसम् रस pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
उदावहत् उदावह् pos=v,p=3,n=s,l=lan