Original

ततः पिष्टं समालोड्य तोयेन सह माधव ।आवयोः क्षीरमित्येव पानार्थमुपनीयते ॥ ७८ ॥

Segmented

ततः पिष्टम् समालोड्य तोयेन सह माधव आवयोः क्षीरम् इति एव पान-अर्थम् उपनीयते

Analysis

Word Lemma Parse
ततः ततस् pos=i
पिष्टम् पिष्ट pos=n,g=n,c=2,n=s
समालोड्य समालोडय् pos=vi
तोयेन तोय pos=n,g=n,c=3,n=s
सह सह pos=i
माधव माधव pos=n,g=m,c=8,n=s
आवयोः मद् pos=n,g=,c=6,n=d
क्षीरम् क्षीर pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
पान पान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपनीयते उपनी pos=v,p=3,n=s,l=lat