Original

मयापि च यथा दृष्टो देवदेवः पुरा विभुः ।साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ॥ ७२ ॥

Segmented

मया अपि च यथा दृष्टो देवदेवः पुरा विभुः साक्षात् पशुपतिः तात तत् च अपि शृणु माधव

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
pos=i
यथा यथा pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
देवदेवः देवदेव pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
विभुः विभु pos=a,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s