Original

तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ ।ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥ ७१ ॥

Segmented

तम् आह भगवान् रुद्रः साक्षात् तुष्टो ऽस्मि ते ऽनघ ग्रन्थकृल् लोक-विख्यातः भवितासि अजर-अमरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
ग्रन्थकृल् ग्रन्थकृत् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
भवितासि भू pos=v,p=2,n=s,l=lrt
अजर अजर pos=a,comp=y
अमरः अमर pos=a,g=m,c=1,n=s