Original

सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे ।इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ ॥ ७० ॥

Segmented

सावर्णि च अपि विख्यात ऋषिः आसीत् कृते युगे इह तेन तपः तप्तम् षष्टिम् वर्ष-शतानि अथ

Analysis

Word Lemma Parse
सावर्णि सावर्णि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
विख्यात विख्या pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
इह इह pos=i
तेन तद् pos=n,g=m,c=3,n=s
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
अथ अथ pos=i