Original

हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः ।न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः ।स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥ ७ ॥

Segmented

हिरण्यगर्भ-प्रमुखाः देवाः स इन्द्राः महा-ऋषयः न विदुः यस्य निधनम् आदिम् वा सूक्ष्म-दर्शिनः स कथम् नर-मात्रेण शक्यो ज्ञातुम् सताम् गतिः

Analysis

Word Lemma Parse
हिरण्यगर्भ हिरण्यगर्भ pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
आदिम् आदि pos=n,g=m,c=2,n=s
वा वा pos=i
सूक्ष्म सूक्ष्म pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
नर नर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
सताम् सत् pos=a,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s