Original

तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि ।वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति ।अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ॥ ६९ ॥

Segmented

तम् च आह भगवान् तुष्टः ग्रन्थकारो भविष्यसि वत्स अक्षया च ते कीर्तिः त्रैलोक्ये वै भविष्यति अक्षयम् च कुलम् ते ऽस्तु महा-ऋषिभिः अलंकृतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
आह अह् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
ग्रन्थकारो ग्रन्थकार pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
वत्स वत्स pos=n,g=m,c=8,n=s
अक्षया अक्षय pos=a,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
वै वै pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
pos=i
कुलम् कुल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part